Buddhabhaṭṭārakastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

बुद्धभट्टारकस्तोत्रम्

buddhabhaṭṭārakastotram

om namo buddhāya

saṃbuddhaṃ puṇḍarīkākṣaṃ sarvajñaṃ karuṇātmakam |

samantabhadraṃ śāstāraṃ śākyasiṃhaṃ namāmyaham || 1 ||



śrīghanaṃ śrīmatiṃ śreṣṭhaṃ śītarāśiṃ śivaṃkaram |

śrīmantaṃ śrīkaraṃ śāntaṃ śāntamūrtiṃ namāmyaham || 2 ||



nairātmyavādinaminduṃ niravadyaṃ nirāśrayam |

śrutijñaṃ nirmalātmānaṃ nisthūlakaṃ namāmyaham || 3 ||



nirodhakaṃ nityajñānaṃ nirvikalpaṃ tathāgatam |

niyataṃ nidhinākeśaṃ niṣprapañcaṃ namāmyaham || 4 ||



viśveśvaraṃ vimuktijñaṃ viśvarupaṃ vināyakam |

viśvabrahma susampannaṃ vītarāgaṃ namāmyaham || 5 ||



vidyācaraṇasaṃpannaṃ viśveśaṃ vimalaprabham |

vinimajñaṃ saviṣṭambhaṃ vītamohaṃ namāmyaham || 6 ||



durdāntadamakaṃ śāntaṃ śuddhaṃ śauddhodaniṃ munim |

sugataṃ sugatiṃ saumyaṃ śubhrakīrtiṃ namāmyaham || 7 ||



yogeśvaraṃ daśabalaṃ lokajñaṃ lokapūjitam |

lokācāryaṃ lokamūrtiṃ lokanāthaṃ namāmyaham || 8 ||



kanakamūrtiṃ karmābdhimakalaṅkaṃ kalādharam |

kāntamūrtiṃ dayāpātraṃ kanakābhaṃ namāmyaham || 9 ||



mahāmatiṃ mahāvīryaṃ mahāvijñaṃ mahābalam |

mahāmahaṃ mahādhairyaṃ mahābāhuṃ namāmyaham || 10 ||



ādyaṃ pavitraṃ tadbrahmamaparājitamadbhutam |

āryaṃ parahitaṃ nāthamamitābhaṃ namāmyaham || 11 ||



devadevaṃ mahādevaṃ divyaṃ vanditamavyayam |

pramāṇabhūtaṃ deveśaṃ divyarūpaṃ namāmyaham || 12 ||



paramārthaṃ parajyotiṃ paramaṃ parameśvaram |

bhāvābhāvakaraṃ śreṣṭhaṃ bhagavantaṃ namāmyaham || 13 ||



caturmārādivijitaṃ tattvajñaṃ śaṃkaraṃ śivam |

tattvasāraṃ sadācāraṃ sārthavāhaṃ namāmyaham || 14 ||



jitendriyaṃ jitakleśaṃ jinendraṃ puruṣottamam |

uttamaṃ satpadaṃ brahma puṇyakṣetraṃ namāmyaham || 15 ||



etaiḥ stutvā muniśreṣṭhaṃ narā vigatakalmaṣāḥ |

prāpnuvanti padaṃ mokṣaṃ divyaṃ tvatha sanātanam || 16 ||



yastvidaṃ paṭhate nityaṃ prātarūtthāya paṇḍitaḥ |

nāmnāmaṣṭottaraśataṃ pavitraṃ pāpanāśanam || 17 ||



labhate cepsitān bhogān saumanasyena varṇitān |

vyādhayo'pi na bādhyante pātakaṃ ca vinaśyati || 18 ||



āyurārogyamaiśvaryasarvamokṣasamanvitaḥ |

medhāvī ca tathā vāgmī jāyate janmajanmani || 19 ||



buddhabhaṭṭārakasya brahmāviracitaṃ stotraṃ samāptam |